पाणिनीय-शिक्षा (Паниния шикша — оригинальный текст)
अथ शिक्षां प्रवक्ष्यामि पाणिनीयं मतं यथा ।शास्त्रानुपूर्व्यं तद्विद्याद्यथोक्तं लोकवेदयोः ॥१॥ प्रसिद्धमपि शब्दार्थमविज्ञातमबुद्धिभिः ।पुनर्व्यक्तीकरिष्यामि वाच उच्चारणे विधिम् ॥२॥ त्रिषष्टिश्चतुःषष्टिर्वा वर्णाः सम्भवतो मताः ।प्राकृते संस्कृते चापि स्वयं प्रोक्ताः स्वयम्भुवा ॥३॥ स्वरा विंशतिरेकश्च स्पर्शानां पञ्चविंशतिः ।यादयश्च स्मृता ह्यष्टौ चत्वारश्च यमः स्मृताः ॥४॥ अनुस्वारो विसर्गश्च )( क )( पौ चापि पराश्रितौ ।दुःस्पृष्टश्चेति विज्ञेयो ऌकारः प्लुत एव च ॥५॥ आत्मा […]
पाणिनीय-शिक्षा (Паниния шикша — оригинальный текст) Читать дальше »